या कुन्देन्दु तुषारहार धवला, या शुभ्र वस्त्रावृता।
या वीणा वरदण्ड मण्डित करा, या श्वेत पद्मासना।


या ब्रह्माच्युत शंकर प्रभृतिभि, र्देवैः सदा वन्दिता।
सा मां पातु सरस्वती भगवती, निःशेष जाडयापहा।


शुक्लां ब्रह्मविचारसार परमा, माद्यांजगद्व्यापिनीं।
वीणापुस्तक धारिणीमभयदां जाडयान्धकारापहाम्।


हस्ते स्फाटिकमालिकां विदधतीं, पद्मासने संस्थितां।
वन्दे तां परमेश्वरीं भगवतीं, बुद्धिप्रदां शारदाम्।